ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 276.

      Sevamāno sevamānanti paraṃ pakatisuddhaṃ puggalaṃ kālena kālaṃ attānaṃ
sevamānaṃ sevamāno bhajamāno pāpapuggalo, tena vā seviyamāno. Samphuṭṭho
samphusanti tena pakatisuddhena puggalena sahavāsena saṃsaggena samphuṭṭho
pāpapuggalo sayampi tathā taṃ samphusanto. Saro diddho kalāpaṃ vāti yathā
nāma saro visena diddho litto sarakalāpagato sarasamūhasaṅkhātaṃ sarakalāpaṃ
attanā phuṭṭhaṃ alittampi upalimpati, evaṃ pāpena upalepabhayā dhīroti
dhitisampannattā dhīro paṇḍitapuriso pāpasahāyo na bhaveyya.
      Pūtimacchaṃ kusaggenāti yathā kucchitabhāvena pūtibhūtaṃ macchaṃ kusatiṇaggena
yo puriso upanayhati puṭabandhavasena bandhati, tassa te kusā apūtikāpi
pūtimacchasambandhena pūti duggandhameva vāyanti. Evaṃ bālūpasevanāti evaṃsampadā
bālajanūpasevanā daṭṭhabbā. Evaṃ dhīrūpasevanāti yathā asurabhinopi pattā
taggarasambandhena surabhiṃ vāyanti, evaṃ paṇḍitūpasevanā pakatiyā asīlavato
sīlasamādānādivasena sīlagandhavāyanassa kāraṇaṃ hoti.
      Tasmāti yasmā akalyāṇamittasevanāya kalyāṇamittasevanāya ca ayaṃ ediso
ādīnavo ānisaṃso ca, tasmā pattapuṭasseva 1- palāsapuṭassa viya duggandhasugandhavatthu-
saṃsaggena asādhusādhujanasannissayena ca. Ñatvā sampākamattanoti attano
dukkhudrayaṃ sukhudrayañca phalanipphattiṃ ñatvā jānitvā asante pāpamitte na
upaseveyya, sante upasante vantadose pasatthe vā paṇḍite seveyya. Tathā hi
asanto nirayaṃ nenti, santo pāpenti suggatinti, iti bhagavā paṭhamagāthāya
yathāvuttāni tīṇi sukhanimittāni dassetvā tato parāhi pañcahi gāthāhi
paṭipakkhaparivajjanena saddhiṃ pasaṃsāsukhassa āgamanaṃ dassetvā osānagāthāya
tiṇṇampi sukhānaṃ āgamanakāraṇena saddhiṃ osānasukhaṃ dasseti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. palāsapuṭasseva



The Pali Atthakatha in Roman Character Volume 27 Page 276. http://84000.org/tipitaka/read/attha_page.php?book=27&page=276&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6073&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6073&pagebreak=1#p276


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]