ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 282.

Kasmā? "sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā, ariyo vā
tuṇhībhāvo"ti 1- vuttavidhiṃyeva paṭipannoti.
      Niddārāmoti yo yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ
middhasukhaṃ anuyuñjati, yo ca gacchantopi nisinnopi ṭhitopi thinamiddhābhibhūto
niddāyati, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ
otarati. Nāyaṃ niddārāmo. Tenevāha:-
             "abhijānāmi kho panāhaṃ aggivessana gimhānaṃ pacchime māse
         pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā
         dakkhiṇena passena sato sampajāno niddaṃ okkamitā"ti. 2-
      Ettha ca puthujjanakalyāṇakopi sekhotveva veditabbo, tasmā tassa
sabbassapi visesādhigamassa itaresaṃ upari visesādhigamassa parihānāya vattantīti
veditabbaṃ. Sukkapakkhassa vuttavipariyāyena atthavibhāvanā veditabbā.
      Gāthāsu uddhatoti cittavikkhepakarena uddhaccena uddhato avūpasanto.
Appakiccassāti anuññātassapi vuttappakārassa kiccassa yuttappayuttakāleyeva
karaṇato appakicco assa bhaveyya. Appamiddhoti "divasaṃ caṅkamena nisajjāyā"tiādinā
vuttajāgariyānuyogena niddārahito assa. Anuddhatoti bhassārāmatāya
uppajjanakacittavikkhepassa abhassārāmo hutvā parivajjanena na uddhato
vūpasantacitto, samāhitoti attho, sesaṃ pubbe vuttanayattā suviññeyyameva.
Iti imasmiṃ vagge paṭhamadutiyapañcamachaṭṭhasattamaaṭṭhamanavamesu suttesu vaṭṭaṃ kathitaṃ,
itaresu vaṭṭavivaṭṭaṃ.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Tatiyavaggavaṇṇanā niṭṭhitā.
                         -------------
@Footnote: 1 Ma.mū. 12/273/235      2 Ma.mū. 12/387/345



The Pali Atthakatha in Roman Character Volume 27 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=27&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6210&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6210&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]