ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 284.

Ārā saṃyojanakkhayāti imehi tīhi vitakkehi abhibhūto puggalo saṃyojanakkhayato
arahattato dūre, tassa taṃ dullabhanti attho.
      Puttapasunti putte ca pasavo ca. Puttasaddena cettha dārādayo, pasusaddena
assamahiṃsakhettavatthādayo ca saṅgahitā. Vivāheti vivāhakārāpane. Iminā
āvāhopi saṅgito. Saṃharānīti 1- pariggahāni, parikkhārasaṅgahānīti attho.
"santhavānī"ti ca paṭhanti, mittasanthavānīti attho, sabbattha hitvāti sambandho.
Bhabbo so tādiso bhikkhūti so yathāvuttaṃ sabbaṃ papañcaṃ pariccajitvā yathā
satthārā vuttāya sammāpaṭipattiyā, tathā passitabbato tādiso saṃsāre bhayaṃ
ikkhatīti bhikkhu uttamaṃ sambodhiṃ arahattaṃ pattuṃ arahati.
                        Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                        2. Sakkārasuttavaṇṇanā
      [81] Dutiye sakkārenāti sakkārena hetubhūtena, atha vā sakkārenāti
sakkārahetunā, sakkārahetukena vā. Sakkāraṃ hi nissāya idhekacce puggalā
pāpicchā icchāpakatā icchācāre ṭhatvā "sakkāraṃ nibbattessāmā"ti anekavihitaṃ
anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti, apare
yathāsakkāraṃ labhitvā tannimittaṃ mānamadamacchariyādivasena pamādaṃ āpajjitvā
ito cutā apāyesu nibbattanti. Yaṃ sandhāya vuttaṃ "sakkārena abhibhūtā
pariyādinnacittā"ti tattha abhibhūtāti ajjhotthaṭā. Pariyādinnacittāti
khepitacittā, icchācārena, mānamadādinā ca khayaṃ pāpitakusalacittā. Atha vā
pariyādinnacittāti parito ādinnacittā, vuttappakārena akusalakoṭṭhāsena yathā
@Footnote: 1 Sī.,ka. saṅgahānīti



The Pali Atthakatha in Roman Character Volume 27 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=27&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6256&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6256&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]