ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 308.

Bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, nacirasseva taṃ adhigacchatīti
attho.
      Idāni tassa anussaraṇavidhiṃ dassento "caraṃ vā"tiādimāha. Tattha
caraṃ vāti bhikkhācāravasena caṅkamanavasena ca caranto vā. Yadi vā tiṭṭhanti
tiṭṭhanto vā nisinno vā. Uda vā sayanti sayanto vā. Evaṃ catūsupi
iriyāpathesu. Ajjhattaṃ samayaṃ cittanti yathāvutte kammaṭṭhānasaṅkhāte gocarajjhatte
attano cittaṃ rāgādikilesānaṃ vūpasamanavasena pajahanavasena samayaṃ samento.
Santimevādhigacchatīti accantasantiṃ nibbānameva pāpuṇātīti.
                        Sattamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        8. Andhakaraṇasuttavaṇṇanā
      [87] Aṭṭhame akusalavitakkāti akosallasambhūtā vitakkā.
Andhakaraṇātiādīsu yassa sayaṃ uppajjanti, taṃ yathābhūtadassananivāraṇena andhaṃ
karontīti andhakaraṇā. Na paññācakkhuṃ karontīti acakkhukaraṇā. Aññāṇaṃ karontīti
aññāṇakaraṇā. Paññānirodhikāti kammassakatapaññāṇajhānapaññā vipassanāpaññāti
imā tisso paññā appavattikaraṇena nirodhentīti paññānirodhikā.
Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātassa pakkhe vattantīti vighātapakkhikā.
Kilesanibbānaṃ na saṃvattayantīti anibbānasaṃvattanikā.
    Kāmavitakkoti kāmapaṭisaṃyutto vitakko. So hi kilesakāmasahito hutvā vatthukāmesu
pavattati. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto
vitakko vihiṃsāvitakko. Ime dve ca sattesupi saṅkhāresupi uppajjanti.
Kāmavitakko hi piyamanāpe satte vā saṅkhāre vā vitakkentassa uppajjati,



The Pali Atthakatha in Roman Character Volume 27 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=27&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6798&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6798&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]