ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 333.

Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā
assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya
upanetuṃ sakkā assa, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayatthāpi na
sakkā, tasmā evaṃ vuttaṃ. Tathūpamāhanti tathūpamaṃ chavālātasadisaṃ ahaṃ imaṃ yathāvuttaṃ
puggalaṃ vadāmi. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje
bhājiyamāne aññathā ca bhogo laddhabbo assa, tato ca parihīno.
Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ
sāmaññatthañca na paripūreti. Imaṃ pana upamaṃ satthā na dussīlassa vasena
āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi dūsitacittassa puggalassa
vasena āharīti veditabbaṃ.
      Gāthāsu gihibhogāti kāmasukhasambhogato. Parihīnoti jīno. Sāmaññatthanti
paṭivedhabāhusaccañceva pariyattibāhusaccañca. Tādiso hi asutaṃ sotuṃ sutaṃ
pariyodāpetuṃ na sakkoti alasabhāvato. Duṭṭhu bhagoti dubbhago, alakkhiko
kāḷakaṇṇipuriso. Paridhaṃsamānoti vinassamāno. Pakiretīti vikireti viddhaṃseti.
Sabbametaṃ bhāvino sāmaññatthassa anuppādanameva sandhāya vuttaṃ. Chavālātaṃva
nassatīti so tādiso puggalo yathāvuttaṃ chavālātaṃ viya kassaci anupayujjamāno eva
nassatīti ubhato paribhaṭṭhabhāvato. Evaṃ "kāyavācāhi akatavītikkamopi cittaṃ avisodhento
nassati, pageva katavītikkamo dussīlo"ti tassa apāyadukkhabhāgibhāvadassanena
dussīle ādīnavaṃ dassetvā tato satte vivecetukāmo "kāsāvakaṇṭhā"tiādinā
gāthādvayamāha. Tassattho heṭṭhā vutto eva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 27 Page 333. http://84000.org/tipitaka/read/attha_page.php?book=27&page=333&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7368&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7368&pagebreak=1#p333


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]