ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 340.

Hoti, jātisaṅkhāto vā dukkhasamudayo jarāmaraṇasaṅkhāto dukkhasambhavo ca na hoti.
      Gāthāyaṃ sattasaṅgappahīnassāti taṇhāsaṅgo diṭṭhisaṅgo mānasaṅgo
kodhasaṅgo avijjāsaṅgo kilesasaṅgo duccaritasaṅgoti imesaṃ sattannaṃ saṅgānaṃ
pahīnattā sattasaṅgappahīnassa. Keci pana "sattatānusayā eva satta saṅgā"ti
vadanti. Netticchinnassāti chinnabhavanettikassa. Vikkhīṇo jātisaṃsāroti punappunaṃ
jāyanavasena pavattiyā jātihetukattā ca jātibhūto saṃsāroti jātisaṃsāro, so
bhavanettiyā chinnattā vikkhīṇo parikkhīṇo, tato eva natthi tassa punabbhavoti.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       6. Kāmūpapattisuttavaṇṇanā
      [95] Chaṭṭhe kāmūpapattiyoti kāmapaṭilābhā kāmapaṭisevanā vā.
Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā yathā taṃ manussā. Manussā hi
nibaddhavatthusmiṃ vasaṃ vattenti. Yattha paṭibaddhacittā honti, satampi sahassampi
datvā tameva mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce ca devā.
Cātumahārājikato paṭṭhāya hi catudevalokavāsino nibaddhavatthusmiṃyeva vasaṃ vattenti.
Pañcasikhavatthu cettha nidassanaṃ. Tathā ekacce āpāyike nerayike ṭhapetvā
sesaapāyasattāpi nibaddhavatthusmiṃyeva vasaṃ vattenti. Macchā hi attano macchiyā,
kacchapo kacchapiyāti evaṃ sabbepi tiracchānā petā vinipātikā ca. Tasmā
nerayike ṭhapetvā sesaapāyasatte upādāya yāva tusitakāyā ime sattā
paccupaṭṭhitakāmā nāma. Nimmānaratinoti sayaṃ nimmite nimmāne rati etesanti
nimmānaratino. Te hi nīlapītādivasena yādisaṃ yādisaṃ rūpaṃ icchanti, tādisaṃ
tādisaṃ nimminitvā ramanti āyasmato anuruddhassa purato manāpakāyikā devatā



The Pali Atthakatha in Roman Character Volume 27 Page 340. http://84000.org/tipitaka/read/attha_page.php?book=27&page=340&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7523&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7523&pagebreak=1#p340


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]