ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 354.

Saṅkhepato evaṃ pakāsite sammāsambuddhassa sāsane ovāde anusiṭṭhiyaṃ
appamattā adhisīlasikkhādayo sakkaccaṃ sampādenti, tesaṃ visujjhati,
arahattaphalavisuddhiyā ativiya vodāyatīti.
                        Navamasuttavaṇṇanā niṭṭhitā.
                          -------------
                        10. Tevijjasuttavaṇṇanā
      [99] Dasame dhammenāti ñāyena, sammāpaṭipattisaṅkhātena hetunā
kāraṇena. Yāya hi paṭipadāya tevijjo hoti, sā paṭipadā idha dhammoti
veditabbaṃ. Kā pana sā paṭipadāti? caraṇasampadā ca vijjāsampadā ca. Tevijjanti
pubbenivāsānussatiñāṇādīhi tīhi vijjāhi samannāgataṃ. Brāhmaṇanti
bāhitapāpabrāhmaṇaṃ. Paññāpemīti "brāhmaṇo"ti pajānāpemi patiṭṭhapemi. Nāññaṃ
lapitalāpanamattenāti aññaṃ jātimattabrāhmaṇaṃ aṭṭhakādīhi lapitamattavippalapanamattena
brāhmaṇaṃ na paññāpemīti. Atha vā lapitalāpanamattenāti mantānaṃ
ajjhenaajjhāpanamattena. Ubhayathāpi yaṃ pana brāhmaṇā sāmavedādivedattayajjhenena
tevijjaṃ brāhmaṇaṃ vadanti, taṃ paṭikkhipati. Bhagavatā hi "paramatthato atevijjaṃ
brāhmaṇaṃyeva cete bhovādino avijjānivutā `tevijjo brāhmaṇo'ti vadanti,
evaṃ pana tevijjo brāhmaṇo hotī"ti dassanatthaṃ tathā bujjhanakānaṃ puggalānaṃ
ajjhāsayena ayaṃ desanā āraddhā.
      Tattha yasmā vijjāsampanno caraṇasampannoyeva hoti caraṇasampadāya
vinā vijjāsampattiyā abhāvato, tasmā caraṇasampadaṃ antogadhaṃ katvā
vijjāsīseneva brāhmaṇaṃ paññāpetukāmo "dhammenāhaṃ bhikkhave tevijjaṃ brāhmaṇaṃ



The Pali Atthakatha in Roman Character Volume 27 Page 354. http://84000.org/tipitaka/read/attha_page.php?book=27&page=354&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7843&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7843&pagebreak=1#p354


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]