ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 367.

Velāmadānavessantaradānamahāvijitayaññasadisā āmisayāgā veditabbā,
mahāsamayasuttamaṅgalasuttacūḷarāhulovādasuttasamacittasuttadesanādayo dhammayāgā. Sesaṃ
heṭṭhā vuttanayameva.
      Gāthāyaṃ ayajīti adāsi. Amaccharīti sabbamacchariyānaṃ bodhimūleyeva suppahīnattā
maccherarahito. Sabbasattānukampīti mahākaruṇāya sabbasatte piyaputtaṃ viya
anuggaṇhaṇasīlo. Vuttañhetaṃ 1- :-
             "vadhake devadatte ca      core aṅgulimālake
              dhanapāle rāhule ceva    samacitto mahāmunī"ti. 2-
Sesaṃ suviññeyyameva.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                        -----------------
                         2. Sulabhasuttavaṇṇanā
      [101] Dutiye appānīti parittāni. Sulabhānīti sukhena laddhabbāni,
yattha katthaci vā sakkā hoti laddhuṃ. Anavajjānīti vajjarahitāni niddosāni
āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya
pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassāpi abhāvo dassito,
anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā
parittāsassa avatthutā. Sulabhatāya gedhāya avatthutā, 3- anavajjatāya ādīnavavasena
nissaraṇapaññāya vatthutā dassitā hoti. Appatāya vā lābhena na
somanassaṃ janayanti, sulabhatāya alābhena na domanassaṃ janayanti, anavajjatāya
vippaṭisāranimittaṃ aññāṇūpekkhaṃ na janayanti avippaṭisāravatthubhāvato.
@Footnote: 1 cha.Ma. sabbabhūtānukampīti     2 khu.apa. 32/585/68     3 Ma. lobhādiavatthutā



The Pali Atthakatha in Roman Character Volume 27 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=27&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8132&pagebreak=1#p367


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]