ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 369.

Khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighāto vihatabhāvo 1-
cetodukkhaṃ na hotīti yojanā. Ayaṃ hettha saṅkhepattho:- "amukasmiṃ nāma āvāse
paccayā sulabhā"ti labhitabbaṭṭhānagamanena vā "mayhaṃ pāpuṇāti na tuyhan"ti
vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ
icchitalābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na
hotīti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisabhāvena disā nappaṭihanti.
Vuttañhetaṃ:-
                "cātuddiso appaṭigho ca hoti
                 santussamāno itarītarenā"ti. 2-
      Yassa hi "asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī"ti cittaṃ uppajjati,
tassa disā paṭihaññati nāma. Yassa pana evaṃ na uppajjati, tassa disā
nappaṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti
samaṇadhammassa samathavipassanābhāvanāya ariyamaggasseva vā anucchavikā appicchatādayo.
Adhiggahitāti sabbe te tuṭṭhacittassa santuṭṭhacittena bhikkhunā adhiggahitā
paṭipakkhadhamme abhibhavitvā gahitā honti abbhantaragatā, na bāhiragatāti.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          ------------
                       3. Āsavakkhayasuttavaṇṇanā
      [102] Tatiye jānatoti jānantassa. Passatoti passantassa. Yadipi imāni dvepi
padāni ekatthāni, byañjanameva nānaṃ, evaṃ santepi "jānato"ti ñāṇalakkhaṇaṃ
upādāya puggalaṃ niddisati. Jānanalakkhaṇaṃ hi ñāṇaṃ. "passato"ti ñāṇappabhāvaṃ 3-
upādāya. Dassanappabhāvaṃ hi upādāya ñāṇasamaṅgī puggalo cakkhumā viya puggalo
@Footnote: 1 Ma. vighātabhāvo  2 khu.su. 25/42/343, khu.cūḷa. 30/289/345 (syā)  3 Ma. ñāṇasabhāvaṃ



The Pali Atthakatha in Roman Character Volume 27 Page 369. http://84000.org/tipitaka/read/attha_page.php?book=27&page=369&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8176&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8176&pagebreak=1#p369


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]