ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 372.

Khaye khayakare ariyamagge ñāṇaṃ. "khīṇā saṃyojanā iti ñāṇan"ti idhāpi
ānetvā sambandhitabbaṃ. Tena pahīnakilesapaccavekkhaṇaṃ dasseti. Evamettha
cattāripi paccavekkhaṇañāṇāni vuttāni honti. Avasiṭṭhakilesapaccavekkhaṇā hi idha
natthi arahattaphalādhigamassa adhippetattā. Yathā cettha jānato passatoti
nibbānādhigamena sammādiṭṭhikiccaṃ adhikaṃ katvā vuttaṃ, evaṃ sammappadhānakiccampi
adhikameva icchitabbanti dassento "na tvevidaṃ kusītenā"ti osānagāthamāha.
      Tattha na tvevidanti na tu eva idaṃ. Tusaddo nipātamattaṃ. Bālenamavijānatāti
makāro padasandhikaro. Ayañhettha saṅkhepattho:- idaṃ sekkhamaggena
asekkhamaggena ca. Pattabbaṃ abhijjhākāyaganthādisabbaganthānaṃ pamocanaṃ pamocanassa
nimittabhūtaṃ nibbānaṃ "idaṃ dukkhan"tiādinā cattāri saccāni yathābhūtaṃ avijānatā
tato eva bālena aviddasunā yathā adhigantuṃ na sakkā, evaṃ kusītena
nibbīriyenāpi, tasmā tadadhigamāya āraddhavīriyena bhavitabbanti. Tenāha bhagavā
"āraddhavīriyassāyaṃ dhammo, no kusītassa ". 1-
           "ārambhatha nikkamatha        yuñjatha buddhasāsane
            dhunātha maccuno senaṃ      naḷāgāraṃva kuñjaro"ti. 2-
                     Tatiyasuttavaṇṇanā niṭṭhitā.
                        ------------
                   4. Samaṇabrāhmaṇasuttavaṇṇanā
      [103] Catutthe yehi kecīti ye keci. Idaṃ dukakhanti yathābhūtaṃ nappajānantīti
"idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo"ti aviparītaṃ sabhāvasarasalakkhaṇato
@Footnote: 1 dī.pā. 11/358/269   2 saṃ.sa. 15/185/188



The Pali Atthakatha in Roman Character Volume 27 Page 372. http://84000.org/tipitaka/read/attha_page.php?book=27&page=372&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8244&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8244&pagebreak=1#p372


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]