ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 373.

Vipassanāpaññāsahitāya maggapaññāya dukkhasaccaṃ na jānanti na paṭivijjhanti. Sesesupi
eseva nayo. Na me te bhikkhavetiādīsu ayaṃ saṅkhepattho:- bhikkhave
catusaccakammaṭṭhānaṃ ananuyuttā pabbajjāmattasamaṇā ceva jātimattabrāhmaṇā ca na mayā
te samitapāpasamaṇesu samaṇoti, bāhitapāpabrāhmaṇesu brāhmaṇoti ca sammatā
anuññātā. Kasmā? samaṇakaraṇānaṃ brāhmaṇakaraṇānañca dhammānaṃ abhāvatoti.
Tenevāha "na ca pana te āyasmanto"tiādi. Tattha sāmaññatthanti
sāmaññasaṅkhātaṃ atthaṃ, cattāri sāmaññaphalānīti attho. Brahmaññatthanti tasseva
vevacanaṃ. Apare pana "sāmaññatthanti cattāro ariyamaggā, brahmaññatthanti
cattāri ariyaphalānī"ti vadanti. Sesaṃ vuttanayameva. Sukkhapakkho vuttavipariyāyena
veditabbo. Gāthāsu apubbaṃ natthi.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------
                       5. Sīlasampannasuttavaṇṇanā
      [104] Pañcame sīlasampannāti ettha sīlaṃ nāma khīṇāsavānaṃ
lokiyalokuttarasīlaṃ, tena sampannā samannāgatāti sīlasampannā. Samādhipaññāsupi
eseva nayo. Vimutti pana phalavimuttiyeva, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ.
Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ
lokiyameva. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ pare ovadanti anusāsantīti
ovādakā. Viññāpakāti kammāni kammaphalāni ca viññāpakā, tattha ca "ime
dhammā kusalā, ime dhammā akusalā, ime sāvajjā, ime anavajjā"tiādinā
kusalādivibhāgato khandhādivibhāvato salakkhaṇato sāmaññalakkhaṇatoti vividhehi



The Pali Atthakatha in Roman Character Volume 27 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=27&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8265&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8265&pagebreak=1#p373


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]