ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 377.

Ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi,
pabhaṅkarātipi, ārakattā kilesehi, anaye aniriyanato, aye ca iriyanato, nesaṃ
tathābhāvahetubhāvato sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ
sātisayapaṭilābhena cakkhumantotipi vuccanti.
      Gāthāsu pāmojjakaraṇaṭṭhānanti nirāmisappamodassa nibbattakaṃ ṭhānaṃ
kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti
saṅkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ,
kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya
dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, 1-
samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayamettha 2-
saṅkhepattho:- yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva
dhammajīvinaṃ ariyānaṃ dassanaṃ, etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ
pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti.
      Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ "te jotayantī"ti osānagāthādvayamāha.
Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti.
Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti
yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva
jānitvā. Sesaṃ vuttanayameva.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. vahanato     2 cha.Ma. ayaṃ hettha



The Pali Atthakatha in Roman Character Volume 27 Page 377. http://84000.org/tipitaka/read/attha_page.php?book=27&page=377&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8354&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8354&pagebreak=1#p377


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]