ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 396.

Vimuttacitto. Vimuttiyā phassaye tattha tatthāti tasmiṃ tasmiṃ maggaphalādhigamanakāle
vimuttiṃ nibbānaṃ phassaye phuseyya pāpuṇeyya adhigaccheyya sacchikareyya. Upayogatthe
hi "vimuttiyā"ti idaṃ sāmivacanaṃ. Vimuttiyā vā ārammaṇabhūtāya tattha tattha
tantaṃphalasamāpattikāle attano phalacittaṃ phassaye phuseyya pāpuṇeyya, nibbānogadhāya
phalasamāpattiyā vihareyyāti attho. Sa vedagūti so vedasaṅkhātena maggañāṇena
catunnaṃ saccānaṃ gatattā paṭividdhattā vedagū. Lokantagūti khandhalokassa pariyantaṃ
gato. Sesaṃ suviññeyyameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                          ------------
                         11. Carasuttavaṇṇanā
      [110] Ekādasame caratoti gacchantassa, caṅkamantassa vā. Uppajjati
kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto
vā vitakko uppajjati ce, yadi uppajjati. Byāpādavitakko vā vihiṃsāvitakko
vāti āghātanimittabyāpādapaṭisaṃyutto vā vitakko, leḍḍudaṇḍādīhi paraviheṭhanavasena
vihiṃsāya paṭisaṃyutto vā vitakko uppajjati ceti sambandho. Adhivāsetīti
taṃ yathāvuttaṃ kāmavitakkādiṃ yathāpaccayaṃ attano citte uppannaṃ "itipāyaṃ vitakko
pāpako, itipi akusalo, itipi sāvajjo, so ca kho attabyābādhāyapi
saṃvattatī"tiādinā nayena paccavekkhaṇāya abhāvato adhivāseti attano cittaṃ
āropetvā vāseti ce, adhivāsentoyeva ca nappajahati tadaṅgādippahānavasena
nappaṭinissajjati, tato eva na vinodeti attano cittasantānato na nudati
na nīharati, tathāavinodanato na byantīkaroti na vigatantaṃ karoti. Ātāpī
pahitatto yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, evaṃ karoti,



The Pali Atthakatha in Roman Character Volume 27 Page 396. http://84000.org/tipitaka/read/attha_page.php?book=27&page=396&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8787&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8787&pagebreak=1#p396


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]