ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 410.

Sabbatthāti attho. Ettāvatā anavasesato sammasanañāṇassa visayaṃ saṅgahetvā
dasseti. Samavekkhitāti sammā hetunā nayena avekkhitā, aniccādivasena
vipassakoti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ
pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti:- upari
tiriyaṃ adhoti tisaṅgahe sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandha-
saṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccatādisammasanādhigatena udayabbayañāṇena
pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayañca samavekkhitā
samanupassitā bhaveyyāti.
      Cetosamathasāmīcinti cittasaṅkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa
ariyamaggassa anucchavikapaṭipadaṃ ñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ
bhāventaṃ ñāṇaparamparaṃ nibbattentaṃ. Sadāti sabbakālaṃ, rattiñceva divā ca.
Satanti catusampajaññena samannāgatāya satiyā satokāriṃ. Satataṃ pahitattoti
sabbakālaṃ pahitatto nibbānaṃ paṭipesitattoti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā
āhu ācikkhanti kathenti. Sesaṃ vuttanayameva.
                      Dvādasamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                         13. Lokasuttavaṇṇanā
      [112] Terasame lokoti lujjanapalujjanaṭṭhena loko, atthato purimaṃ
ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabbaṃ. Svāyaṃ sattaloko
saṅkhāraloko okāsalokoti vibhāgato sarūpato ca heṭṭhā vuttoyeva. Apica
khandhalokādivasena ca anekavidho loko. Yathāha:-



The Pali Atthakatha in Roman Character Volume 27 Page 410. http://84000.org/tipitaka/read/attha_page.php?book=27&page=410&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=9102&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=9102&pagebreak=1#p410


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]