ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 50.

Vipassino avasiṭṭhakilese vipassanāpaññāpubbaṅgamāya maggapaññāya
samucchedappahānavasena pajahanti, na puna attano santāne uppajjituṃ denti. Pahāya
na punāyanti, imaṃ lokaṃ kudācananti evaṃ sahajeṭṭhakappahānekaṭṭhehi
avasiṭṭhakilesehi saddhiṃ taṃ lobhaṃ anāgāmimaggena pajahitvā puna pacchā imaṃ
kāmadhātusaṅkhātaṃ lobhaṃ paṭisandhiggahaṇavasena kadācipi na āgacchanti orambhāgiyānaṃ
saṃyojanānaṃ suppahīnattā. Iti bhagavā anāgāmiphalena desanaṃ niṭṭhāpesi.
      Ayampi atthoti nidānāvasānato pabhuti yāva gāthāpariyosānā iminā
suttena pakāsito attho. Apisaddo idāni vakkhamānasuttatthasampiṇḍano. Sesaṃ
vuttanayameva. Imasmiṃ sutte samudayasaccaṃ sarūpeneva āgataṃ, pahānāpadesena
maggasaccaṃ. Itaraṃ saccadvayañca tadubhayahetutāya niddhāretabbaṃ, gāthāya pana
dukkhasamudayamaggasaccāni yathārutavaseneva ñāyanti, itaraṃ niddhāretabbaṃ. Eseva
nayo ito paresupi suttesu.
                    Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
                          itivuttakavaṇṇanāya
                       paṭhamasuttavaṇṇanā niṭṭhitā.
                          ------------
                         2. Dosasuttavaṇṇanā
      [2] Vuttaṃ hetaṃ .pe. Dosanti dutiyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā.
Yathā ettha, evaṃ ito paresupi sabbattha apubbapadavaṇṇanaṃyeva karissāma.
Yasmā idaṃ suttaṃ dosabahulānaṃ puggalānaṃ ajjhāsayaṃ oloketvā dosavūpasamanatthaṃ
desitaṃ, tasmā "dosaṃ bhikkhave ekadhammaṃ pajahathāti āgataṃ. Tattha dosanti



The Pali Atthakatha in Roman Character Volume 27 Page 50. http://84000.org/tipitaka/read/attha_page.php?book=27&page=50&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1089&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1089&pagebreak=1#p50


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]