ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 58.

Uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu devalokesu ṭhatvā 1-
tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti.
      Tattha avihesu uppajjitvā kappasatato uddhaṃ parinibbāyiko, dvinnaṃ
kappasatānaṃ matthake parinibbāyiko, pañcakappasate asampatte 2- parinibbāyikoti
tayo antarāparinibbāyino. Vuttaṃ hetaṃ "upapannaṃ vā samanantarā appattaṃ vā
vemajjhan"ti. 3- Vāsaddena hi pattamattopi saṅgahitoti. Evaṃ tayo
antarāparinibbāyino, eko upahaccaparinibbāyī eko uddhaṃsoto. Tesu
asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti. Tathā
atappāsudassāsudassīsūti cattāro dasakā cattārīsaṃ. Akaniṭṭhe pana uddhaṃsotassa
abhāvato tayo antarāparinibbāyino, eko upahaccaparinibbāyīti asaṅkhāraparinibbāyino
cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha, evamete aṭṭhacattārīsaṃ
anāgāmino. Te sabbepi imesu suttetu avisesavacanena gahitāti daṭṭhabbaṃ.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       7. Sabbapariññāsuttavaṇṇanā
      [7] Sattame sabbanti anavasesaṃ. Anavasesavācako hi ayaṃ sabbasaddo,
so yena yena sabbandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti yathā "sabbaṃ
rūpaṃ, sabbā vedanā, sabbasakkāyapariyāpannesu dhammesū"ti. So panāyaṃ
sabbasaddo sappadesanippadesavisayatāya duvidho. Tathā hesa sabbasabbaṃ padesasabbaṃ
āyatanasabbaṃ sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tattha "sabbe
dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī"ādīsu 4-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 Sī. appattamatte
@3 abhi.pu. 36/123           4 khu.cūḷa. 3/492/238, khu.paṭi. 31/5/408



The Pali Atthakatha in Roman Character Volume 27 Page 58. http://84000.org/tipitaka/read/attha_page.php?book=27&page=58&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1270&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1270&pagebreak=1#p58


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]