ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 61.

Paricchijjamānavasena parijānanto. Virājayanti sammadevassa aniccatādiavabodhanena
uppannabhayādīnavanibbidādiñāṇānubhāvena attano cittaṃ virattaṃ karonto tattha
aṇumattampi rāgaṃ anuppādento. Pajahanti vuṭṭhānagāminivipassanāsahitāya
maggapaññāya samudayapakkhiyaṃ kilesavaṭṭaṃ pajahanto samucchindanto. Bhabbo
dukkhakkhayāyāti evaṃ kilesamalappahāneneva sabbassa kammavaṭṭassa parikkhīṇattā
anavasesavipākavaṭṭakhepanāya sakalasaṃsāravaṭṭadukkhaparikkhayabhūtāya vā anupādisesāya
nibbānadhātuyā bhabbo ekantenetaṃ pāpuṇitunti evamettha attho daṭṭhabbo.
      Yo sabbaṃ sabbato ñatvāti yo yuttayogo āraddhavipassako sabbaṃ
tebhūmakadhammajātaṃ sabbato sabbabhāgena kusalādikkhandhādivibhāgato
dukkhādipīḷanādivibhāgato ca. Atha vā sabbatoti sabbasmā kakkhaḷaphusanādilakkhaṇādito
aniccādito cāti sabbākārato jānitvā vipassanāpubbaṅgamena maggañāṇena
paṭivijjhitvā, vipassanāñāṇeneva vā jānanahetu. Sabbatthesu na rajjatīti
sabbesu atītādivasena anekabhedabhinnesu sakkāyadhammesu na rajjati,
ariyamaggādhigamena rāgaṃ na janeti. Imināssa taṇhāgāhassa abhāvaṃ dassento
tannimittattā diṭṭhimānaggāhānaṃ "etaṃ mama, esohamasmi, eso me attā"ti
micchāgāhattayassapi abhāvaṃ dasseti. Sa veti ettha saiti nipātamattaṃ, veti
byattaṃ, ekaṃsenāti vā etasmiṃ atthe nipāto. Sabbaṃ pariññāti
sabbaparijānanato, yathāvuttassa sabbassa abhisamayavasena parijānanato. Soti
yathāvutto yogāvacaro, ariyo eva vā. Sabbaṃ dukkhaṃ upaccagāti sabbaṃ vaṭṭadukkhaṃ
accagā atikkami, samatikkamīti attho.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 27 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=27&page=61&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1337&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1337&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]