ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 90.

Ānisaṃsaphalampi nesaṃ sukhamevāti dasseti. Abyāpajjhaṃ sukhaṃ lokanti
kāmacchandādibyāpādavirahitattā abyāpajjhaṃ niddukkhaṃ, parapīḷābhāve pana vattabbaṃ
natthi. Jhānasamāpattivasena sukhabahulattā sukhaṃ, ekantasukhañca brahmalokaṃ
jhānapuññānaṃ, itarapuññānaṃ pana tadaññaṃ sampattibhavasaṅkhātaṃ sukhaṃ lokaṃ
paṇḍito sappañño upapajjati upeti. Iti imasmiṃ sutte gāthāsu ca
vaṭṭasampatti eva kathitā.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          ------------
                        3. Ubhayatthasuttavaṇṇanā
      [23] Tatiye bhāvitoti uppādito ca vaḍḍhito ca. Bahulīkatoti punappunaṃ
kato. Atthoti hitaṃ. Taṃ hi araṇīyato upagantabbato atthoti vuccati. Samadhiggayha
tiṭṭhatīti sammā pariggahetvā vattati. Diṭṭhadhammikanti diṭṭhadhammo vuccati
paccakkhabhūto attabhāvo, diṭṭhadhamme bhavaṃ diṭṭhadhammikaṃ, idhalokapariyāpannanti
attho. Samparāyikanti dhammavasena samparetabbato samparāyo, paraloko,
samparāye bhavaṃ samparāyikaṃ, paralokapariyāpannanti vuttaṃ hoti.
      Ko panesa diṭṭhadhammiko nāma attho, ko vā samparāyikoti? saṅkhepena
Tāva yaṃ idhalokasukhaṃ, yañcetarahi idhalokasukhāvahaṃ, ayaṃ diṭṭhadhammiko attho.
Seyyathidaṃ? gahaṭṭhānaṃ tāva idha yaṅkiñci vittūpakaraṇaṃ, anākulakammantatā,
Ārogyasaṃvidhānaṃ vatthuvisadakiriyāyogavihitāni sippāyatanavijjaṭṭhānāni
saṅgahitaparijanatāti evamādi. Pabbajitānaṃ pana ye ime jīvitaparikkhārācīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā, tesaṃ akicchalābho, tattha ca saṅkhāya



The Pali Atthakatha in Roman Character Volume 27 Page 90. http://84000.org/tipitaka/read/attha_page.php?book=27&page=90&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1966&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1966&pagebreak=1#p90


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]