ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 93.

Vā samayo abhisamayoti evamettha abhisamayo veditabbo. Dhitisampannattā dhīro.
Tatiyena ettha atthasaddena paramatthassa nibbānassāpi saṅgaho veditabbo.
Sesaṃ suviññeyyameva. Iti imasmimpi sutte vaṭṭasampatti eva kathitā. Gāthāyaṃ
pana vivaṭṭassapi saṅgaho daṭṭhabbo. Tathā hi vuttaṃ:-
           "appamādo amataṃpadaṃ       pamādo maccuno padaṃ
            appamattā na mīyanti      ye pamattā yathā matā.
            Evaṃ visesato ñatvā     appamādamhi paṇḍitā
            appamāde pamodanti      ariyānaṃ gocare ratā.
            Te jhāyino sātatikā     niccaṃ daḷhaparakkamā
            phusanti dhīrā nibbānaṃ      yogakkhemaṃ anuttaran"ti. 1-
Tasmā "atthābhisamayā"ti ettha lokuttaratthavasenapi attho veditabbo.
                        Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------
                        4. Aṭaṭhipuñjasuttavaṇṇanā
      [24] Catutthe ekapuggalassāti ettha puggaloti ayaṃ vohārakathā.
Buddhassa hi bhagavato duvidhā desanā sammutidesanā ca paramatthadesanā cāti.
Tattha "puggalo satto itthī puriso khattiyo brāhmaṇo devo māro"ti
evarūpā sammutidesanā. "aniccaṃ dukkhaṃ anattā khandhā dhātu āyatanā
satipaṭṭhānā"ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ
sutvā visesamadhigantuṃ samatthā, nesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena
desanaṃ sutvā visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.
@Footnote: khu.dha. 25/23/19



The Pali Atthakatha in Roman Character Volume 27 Page 93. http://84000.org/tipitaka/read/attha_page.php?book=27&page=93&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2032&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2032&pagebreak=1#p93


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]