ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 161.

Arahatanti arahantānaṃ. Mahāsāvakānaṃ abbhantaro āyasmā bhāradvājo ahosīti
ayaṃ kirettha adhippāyoti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātavaṇṇanāya
                    kasibhāradvājasuttavaṇṇanā niṭṭhitā.
                          -------------
                         5. Cundasuttavaṇṇanā
      [83] Pucchāmi muniṃ pahūtapaññanti cundasuttaṃ. Kā uppatti? saṅkhepato
tāva attajjhāsayaparajjhāsayaaṭṭhuppattipucchāvasikabhedato catūsu uppattīsu imassa
suttassa pucchāvasikā uppatti. Vitthārato pana ekaṃ samayaṃ bhagavā mallesu
cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ
bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane. Ito pabhuti yāva
"atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena,
yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte
āsane nisīdī"ti 1- tāva sutte āgatanayena 2- vitthāretabbaṃ.
      Evaṃ bhikkhusaṃghena saddhiṃ nisinne bhagavati cundo kammāraputto buddhappamukhaṃ
bhikkhusaṃghaṃ parivisanto byañjanasūpādiggahaṇatthaṃ bhikkhūnaṃ suvaṇṇabhājanāni
upanāmesi, apaññatte sikkhāpade keci bhikkhū suvaṇṇabhājanāni sampaṭicchiṃsu, 3-
keci na sampaṭicchiṃsu. 3- Bhagavato pana ekameva bhājanaṃ attano selamayaṃ pattaṃ,
dutiyabhājanaṃ buddhā na gaṇhanti. Tattha aññataro pāpabhikkhu sahassagghanikaṃ
@Footnote: 1 dī.mahā. 10/189/112   2 cha.Ma. āgatanayeneva    3 cha.Ma. paṭicchiṃsu



The Pali Atthakatha in Roman Character Volume 28 Page 161. http://84000.org/tipitaka/read/attha_page.php?book=28&page=161&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=3871&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=3871&pagebreak=1#p161


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]