ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 169.

Pāpabhikkhuṃ disvā. Tatthāyaṃ yojanā:- ete ca paṭivijjhi yo gahaṭṭho sutavā
ariyasāvako sappañño tassa tāya paññāya sabbe "netādisā"ti ñatvā
viharato iti disvā na hāpeti saddhā, evaṃ pāpakammaṃ karontaṃ pāpabhikkhuṃ
disvāpi na hāpeti na hāyati nassati saddhāti.
      Evaṃ imāya gāthāya tesaṃ abyāmissībhāvaṃ dīpetvā idāni iti disvāpi
"sabbe netādisā"ti jānantaṃ ariyasāvakaṃ pasaṃsanto āha "kathaṃ hi duṭṭhenā"ti
      tassa sambandho:- etadeva ca kathañhi yuttaṃ sutavato ariyasāvakassa,
yadidaṃ ekaccaṃ pāpaṃ karontaṃ iti disvāpi sabbe "netādisā"ti jānanaṃ.
Kiṃkāraṇā 1- ? kathañhi duṭṭhena asampaduṭṭhaṃ, suddhaṃ asuddhena samaṃ kareyyāti.
Tassattho:- kathaṃ hi sutavā ariyasāvako sappañño sīlavipattiyā duṭṭhena maggadūsinā
aduṭṭhaṃ itaraṃ samaṇaṃ taṃsadisamattameva parisuddhaṃ kāyasamācāratādīhi 2- asuddhena
pacchimena vohāramattakasamaṇena samaṃ kareyya sadisanti jāneyyāti.
      Suttapariyosāne upāsakassa maggo vā phalaṃ vā na kathitaṃ. Kaṅkhāmattameva
hi tassa pahīnanti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātavaṇṇanāya
                       cundasuttavaṇṇanā niṭṭhitā.
                        6. Parābhavasuttavaṇṇanā
      evamme sutanti parābhavasuttaṃ. Kā uppatti? maṅgalasuttaṃ kira sutvā
devānaṃ etadahosi "bhagavatā maṅgalasutte sattānaṃ vuḍḍhiñca sotthiñca
@Footnote: 1 Sī.,ka. kiṃkāraṇaṃ   2 i. itaraṃ samaṇattayaṃ suddhaṃ samaṇattayameva parisuddhakāyasamācāra-
@  tādīhi,  cha.Ma. itaraṃ samaṇattayaṃ, suddhaṃ samaṇattayamevaṃ aparisuddhakāyasamācāratādīhi



The Pali Atthakatha in Roman Character Volume 28 Page 169. http://84000.org/tipitaka/read/attha_page.php?book=28&page=169&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=4054&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=4054&pagebreak=1#p169


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]