ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 178.

      Tattha paṇḍitoti parivīmaṃsāya samannāgato. Samavekkhiyāti paññācakkhunā
upaparikkhitvā. 1- Ariyoti na maggena na phalena, apica kho pana etasmiṃ
parābhavasaṅkhāte anaye na iriyatīti ariyo. Yena dassanena yāya paññāya ca 2-
parābhave disvā vivajjeti, tena sampannattā dassanasampanno. Sa lokaṃ bhajate
sivanti so evarūpo sivaṃ khemamuttamaṃ anupaddavaṃ devalokaṃ bhajati allīyati,
upagacchatīti vuttaṃ hoti.
      Desanāpariyosāne parābhavamukhāni sutvā uppannasaṃvegānurūpaṃ yoniso
padahitvā sotāpattisakadāgāmianāgāmiphalāni pattā devatā gaṇanapathaṃ 3- vītivattā.
Yathāha:-
        "mahāsamayasutte ca            atho maṅgalasuttake
         samacitte rāhulovāde        dhammacakke parābhave.
         Devatāsamitī tattha            appameyyā asaṅkhiyā 4-
         dhammābhisamayo cettha          gaṇanāto asaṅkhiyo"ti. 5-
                Paramatthajotikāya khuddakaṭṭhakathāya
                    suttanipātavaṇṇanāya
                 parābhavasuttavaṇṇanā niṭṭhitā.
                7. Aggikabhāradvājasuttavaṇṇanā
      evamme sutanti aggikabhāradvājasuttaṃ, "vasalasuttan"tipi vuccati. Kā
uppatti? bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme,
@Footnote: 1 ka. parikkhitvā      2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. gaṇanaṃ        4 Sī. anappikā, ka. anappakā   5 cha.Ma. asaṅkhiyoti



The Pali Atthakatha in Roman Character Volume 28 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=28&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=4260&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=4260&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]