ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 272.

Nissāya jīvitaṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṃghañcā"ti vissajjesuṃ,
so bhagavantañca bhikkhusaṃghañca payirupāsamāno na cirasseva anāgāmiphale patiṭṭhāya
sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ
etadagge niddisi "etadaggaṃ bhikkhave mama sāvakānaṃ pāsakānaṃ catūhi saṅgahavatthūhi
parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako"ti. 1-
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      āḷavakasuttavaṇṇanā niṭṭhitā.
                          -------------
                         11. Vijayasuttavaṇṇanā
     caraṃ vā yadi vā tiṭṭhanti nandasuttaṃ. "vijayasuttaṃ kāyavicchandanikasuttan"tipi
vuccati. Kā uppatti? idaṃ kira suttaṃ dvīsu ṭhānesu vuttaṃ, tasmā assa duvidhā
uppatti. Tattha bhagavatā anupubbena kapilavatthuṃ anuppatvā sākiye vinetvā
nandādayo pabbājetvā anuññātāya mātugāmassa pabbajjāya ānandattherassa 2-
bhaginī nandā, khemakasakkassa rañño dhītā abhirūpanandā, janapadakalyāṇī
nandāti tisso nandāyo pabbajiṃsu. Tena ca samayena bhagavā sāvatthiyaṃ viharati.
Abhirūpanandā abhirūpā eva ahosi dassanīyā pāsādikā, tenevassā abhirūpanandāti
nāmaṃ akaṃsu. Janapadakalyāṇī nandāpa rūpena attanā sadisaṃ na passati. Tā
ubhopi rūpamadamattā "bhagavā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe
ādīnavaṃ dassetī"ti bhagavato upaṭṭhānaṃ na gacchanti, daṭṭhumpi na icchanti.
@Footnote: 1 aṅ.ekaka. 20/251/28   2 i. nandattherassa



The Pali Atthakatha in Roman Character Volume 28 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=28&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=6415&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=6415&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]