ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 43.

Yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo
.pe. Nāparaṃ itthattāyāti pajānāti. Evaṃ sabbasokasamugghātā na hi so
socati, yo nirupadhīti. Iti bhagavā arahattanikūṭena desanaṃ vosāpesi. Atha vā
yo nikkileso, so na socati. Yāvadeva hi kilesā santi, tāvadeva sabbe
upadhayo sokamūlāva 1- honti, kilesappahānā pana natthi sokoti. Evampi
arahattanikūṭeneva desanaṃ vosāpesi. Desanāpariyosāne dhaniyo ca gopī ca
ubhopi pabbajiṃsu, bhagavā ākāseneva jetavanaṃ agamāsi. Te pabbajitvā
arahattaṃ sacchikariṃsu, vasanaṭṭhāne ca nesaṃ gopālakā vihāraṃ kāresuṃ. So
ajjāpi gopālakavihārotveva 2- paññāyatīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       dhaniyasuttavaṇṇanā niṭṭhitā.
                       -------------------
                       3. Khaggavisāṇasuttavaṇṇanā
      sabbesu bhūtesūti khaggavisāṇasuttaṃ. Kā uppatti? sabbasuttānaṃ
catubbidhā uppatti attajjhāsayato parajjhāsayato aṭṭhuppattito pucchāvasito
cāti. Dvayatānupassanādīnañhi attajjhāsayato uppatti, mettasuttādīnaṃ
parajjhāsayato, uragasuttādīnaṃ aṭṭhuppattito, dhammikasuttādīnaṃ pucchāvasito.
Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti. Visesena pana
yasmā ettha kāci gāthā tena tena paccekasambuddhena puṭṭhena vuttā, kāci
apuṭṭhena attanā adhigatamagganayānurūpaṃ 3- udānaṃyeva udānentena, tasmā
kāyaci gāthāya pucchāvasito, kāyaci attajjhāsayato uppatti.
      Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti
evaṃ veditabbā:- ekaṃ samayaṃ sāvatthiyaṃ viharati, atha kho āyasmato ānandassa
@Footnote: 1 Sī. sokamūlā, cha.Ma. sokapphalāva   2 Sī. gokulaṅkavihārotveva
@3 Sī. attano abhisamayānurūpaṃ



The Pali Atthakatha in Roman Character Volume 28 Page 43. http://84000.org/tipitaka/read/attha_page.php?book=28&page=43&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=1082&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=1082&pagebreak=1#p43


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]