ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 111.

Vaḍḍhetvā, vaḍḍhitakusalatāya gihibyañjanaṃ ohāya pabbajitabhāve patiṭṭhitāpi 1-
buddhabuddhasāvakūpajjhāyācariyādīsu gāravena nivātena ca vattasampadaṃ ārādhetvā,
santuṭṭhiyā paccayagedhaṃ pahāya, kataññutāya sappurisabhūmiyaṃ ṭhatvā, dhammassavanena
cittalīnataṃ pahāya, khantiyā sabbaparissaye abhibhavitvā, sovacassatāya
sanāthamattānaṃ katvā, samaṇadassanena paṭipattiyogaṃ passantā, dhammasākacchāya
kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodetvā indriyasaṃvaratapena sīlavisuddhiṃ
samaṇadhammabrahmacariyena cittavisuddhiṃ tato parā ca catasso visuddhiyo sampādetvā,
imāya paṭipadāya ariyasaccadassanapariyāyaṃ 2- ñāṇadassanavisuddhiṃ patvā arahattaphalasaṅkhātaṃ
3- nibbānaṃ sacchikaronti, yaṃ sacchikatvā sinerupabbato viya vātavuṭṭhīhi
aṭṭhahi lokadhammehi akampamānacittā 4-  asokā virajā khemino honti. Ye ca
khemino, te sabbatthamaparājitā honti, 5- sabbattha ca sotthiṃ gacchanti. Tenāha
bhagavā:-
            "etādisāni katvāna           sabbatthamaparājitā
            sabbattha sotthiṃ gacchanti          tantesaṃ maṅgalamuttaman"ti.
                    Iti paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       maṅgalasuttavaṇṇanā niṭṭhitā.
                       -------------------
                        5. Sūcilomasuttavaṇṇanā
      evamme sutanti sūcilomasuttaṃ. Kā uppatti? atthavaṇṇanāya
vuttanayenevassa 6- uppatti āvibhavissati. Atthavaṇṇanāyañca "evamme sutan"tiādi
vuttatthameva. Gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavaneti ettha
@Footnote: 1 ka. saṅkhyaṃ  2 Sī. ariyasaccadassanapariyosānaṃ
@3 cha.Ma. arahattaphalasaṅkhātaṃ  4 cha.Ma. avikampamānacittā
@5 cha.Ma. sabbattha ekenāpi aparājitā honti  6 cha.Ma. atthavaṇṇanānayenevassa



The Pali Atthakatha in Roman Character Volume 29 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=29&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=2483&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=2483&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]