ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 139.

Sabbampi nāsetvā pañcakāmaguṇasaṅkhātānaṃ kāmānaṃ vasamanvagū 1- āsattaṃ
pāpuṇiṃsu, 2- kāmahetu na kiñci akattabbaṃ nākaṃsūti vuttaṃ hoti.
      Evamettha bhagavā "isayo pubbakā"tiādīhi navahi gāthāhi porāṇānaṃ
brāhmaṇānaṃ vaṇṇaṃ bhāsitvā "yo nesaṃ paramo"ti gāthāya brahmasamaṃ, "tassa
vattamanusikkhantā"ti gāthāya devasamaṃ, "taṇḍulaṃ sayanan"tiādikāhi catūhi gāthāhi
mariyādaṃ, "tesaṃ āsi vipallāso"tiādīhi sattarasahi gāthāhi sambhinnamariyādaṃ,
tassa vippaṭipattiyā devādīnaṃ pakkandanādidīpanatthañca dassetvā desanaṃ
niṭṭhāpesi. Brāhmaṇcaṇḍālo pana idha avuttoyeva. Kasmā? yasmā vipattiyā 3-
akāraṇaṃ. Brāhmaṇadhammasampattiyā hi brahmasamadevasamamariyādā kāraṇaṃ honti,
vipattiyā sambhinnamariyādo. Ayampana doṇasutte 4- vuttappakāro brāhmaṇacaṇḍālo
brāhmaṇadhammavipattiyāpi akāraṇaṃ. Kasmā? vipanne dhamme uppannattā. Tasmā
taṃ adassetvāva desanaṃ niṭṭhāpesi. Etarahi pana sopi brāhmaṇacaṇḍālo
dullabho.  evaṃ ayaṃ  brāhmaṇānaṃ dhammo 5- vinaṭṭho. Tenevāha doṇo brāhmaṇo
"evaṃ sante mayaṃ bho gotama brāhmaṇacaṇḍālampi na pūremā"ti. Sesamettha
vutatanayameva.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                    brāhmaṇadhammikasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. vasaṃ anvaguṃ  2 Sī. anvaguṃ pāpuṇiṃsu
@ 3 Sī. vipattiyāpi, ka. kiñci vipattiyā, Ma. yaṃ kiñci vipattiyā
@4 aṅ.pañcaka. 22/192/249 (syā)  5 Ma. brāhmaṇadhammo



The Pali Atthakatha in Roman Character Volume 29 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=29&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3123&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=3123&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]