ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 146.

Paṇḍitasevanena visesaṃ pāpuṇanti, tasmā have sappurisaṃ bhajetha. Kīdisaṃ sappurisaṃ
bhajetha? medhāvinañceva bahussutañca, paññāsampattiyā ca medhāvinaṃ
vuttappakārasutadvayena ca bahussutaṃ. Tādisaṃ hi bhajamāno tena bhāsitassa dhammassa
aññāya atthaṃ evaṃ ñatvā ca yathānusiṭṭhaṃ paṭipajjamāno tāya paṭipattiyā
paṭivedhavasena viññātadhammo so maggaphalanibbānappabhedaṃ lokuttarasukhaṃ labhetha
adhigaccheyya pāpuṇeyyāti arahattanikūṭena desanaṃ samāpesīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       dhammasuttavaṇṇanā niṭṭhitā.
                         ---------------
                         9. Kiṃsīlasuttavaṇṇanā
      [327] Kiṃsīloti kiṃsīlasuttaṃ. Kā uppatti? āyasmato sāriputtassa
gihisahāyako eko therasseva pituno vaṅgantabrāhmaṇassa sahāyassa
brāhmaṇassa putto saṭṭhikoṭiadhikaṃ pañcasatakoṭidhanaṃ pariccajitvā āyasmato
sāriputtattherassa santike pabbajitvā sabbaṃ buddhavacanaṃ pariyāpuṇi. Tassa
thero bahuso ovaditvā kammaṭṭhānamadāsi, so tena visesaṃ nādhigacchati, tato
thero "buddhaveneyyo eso"ti ñatvā taṃ ādāya bhagavato santikaṃ gantvā taṃ
bhikkhuṃ ārabbha puggalaṃ aniyāmetvā "kiṃsīlo"ti pucchi, athassa bhagavā tato
paramabhāsi. Tattha kiṃsīloti kīdisena cārittasīlena 1- samannāgato, kīdisapakatiko
vā. Kiṃsamācāroti kīdisena cārittena yutto. Kāni kammāni brūhayanti kāni
kāyakammādīni vaḍḍhento. Naro sammā niviṭṭhassāti abhirato naro sāsane
@Footnote: 1 cha.Ma. vārittasīlena



The Pali Atthakatha in Roman Character Volume 29 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=29&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3278&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=3278&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]