ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 152.

      Desanāpariyosāne ca so bhikkhu sotāpattiphalaṃ patvā puna nacirasseva
aggaphale arahatte patiṭṭhāsīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       kiṃsīlasuttavaṇṇanā niṭṭhitā.
                         --------------
                        10. Uṭṭhānasuttavaṇṇanā
      [334] Uṭṭhahathāti uṭṭhānasuttaṃ. Kā uppatti? ekaṃ samayaṃ bhagavā
sāvatthiyaṃ viharanto rattiṃ jetavane mahāvihāre vasitvā pubbaṇhasamayaṃ
bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā pācīnadvārena nagarā nikkhamitvā
migāramātupāsādaṃ agamāsi divāvihāratthāya. Āciṇṇaṃ kiretaṃ bhagavato rattiṃ
jetavanavihāre vasitvā migāramātupāsāde divāvihārūpagamanaṃ, rattiñca
migāramātupāsāde vasitvā jetavane divāvihārūpagamanaṃ. Kasmā? dvinnaṃ kulānaṃ
anuggahatthāya mahāpariccāgaguṇaparidīpanatthāya ca. Migāramātupāsādassa ca. Heṭṭhā
pañca kūṭāgāragabbhasatāni honti, yesu pañcasatā bhikkhū vasanti. Tattha
yadā bhagavā heṭṭhāpāsāde vasati, tadā bhikkhū gāravena uparipāsādaṃ
nāruhanti. Taṃdivasaṃ pana bhagavā uparipāsāde kūṭāgāragabbhaṃ pāvisi, tena
heṭṭhāpāsāde pañcapi gabbhasatāni pañcasatā bhikkhū pavisiṃsu. Te ca sabbeva
navā honti adhunāgatā imaṃ dhammavinayaṃ uddhatā  unnaḷā pākatindriyā.
Te pavisitvā divāseyyaṃ supitvā sāyaṃ uṭṭhāya mahātale sannipatitvā "ajja
bhattagge tuyhaṃ kiṃ ahosi, tvaṃ kattha agamāsi, ahaṃ āvuso kosalarañño  gharaṃ,
ahaṃ anāthapiṇḍikassa, tattha evarūpo ca bhojanavidhi ahosī"ti nānappakāraṃ
āmisakathaṃ kathentā uccāsaddamahāsaddā ahesuṃ.



The Pali Atthakatha in Roman Character Volume 29 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=29&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3411&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=3411&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]