ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 206.

"pabbajitomhī"ti iminā sambandhitabbaṃ. Tattha ca 1- daṭṭhūti disvā. Sesamettha
ito purimagāthāsu ca yaṃ yaṃ na vicāritaṃ, taṃ taṃ sabbaṃ uttānatthattā 2- eva
na vicāritanti veditabbaṃ. Evaṃ attano pabbajjāhetuṃ vatvā padhānatthāya
gantukāmo rājānaṃ āmantento "padhānāya gamissāmi, ettha me rañjatī mano"ti.
Tassattho:-  yasmāhaṃ mahārāja nekkhammaṃ daṭṭhu khemato pabbajito, tasmā
taṃ paramatthanekkhammaṃ nibbānāmataṃ sabbadhammānaṃ aggaṭṭhena padhānaṃ patthento
padhānatthāya gamissāmi, ettha me padhāne rañjati mano, na kāmesūti. Evaṃ
vutte kira rājā bodhisattaṃ āha "pubbeva metaṃ bhante sutaṃ `suddhodanarañño
kira putto siddhatthakumāro cattāri pubbanimittāni disvā pabbajitvā buddho
bhavissatī'ti, sohaṃ bhante tumhākaṃ adhimuttiṃ disvā evaṃpasanno `addhā buddhattaṃ
pāpuṇissathā'ti. Sādhu bhante buddhattaṃ patvā paṭhamaṃ mama vijitaṃ okkameyyāthā"ti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      pabbajjāsuttavaṇṇanā niṭṭhitā.
                         ---------------
                         2. Padhānasuttavaṇṇanā
      [428] Taṃ maṃ padhānapahitattanti padhānasuttaṃ. Kā uppatti?  "padhānāya
gamissāmi, ettha me rañjatī mano"ti āyasmā ānando pabbajjāsuttaṃ
niṭṭhāpesi. Bhagavā gandhakuṭiyaṃ nisinno cintesi "mayā chabbassāni padhānaṃ
patthayamānena dukkarakārikā katā, taṃ ajja bhikkhūnaṃ  kathessāmī"ti. Atha gandhakuṭito
@Footnote: 1 cha.Ma. ca-saddo na dissati  2 ka. uttānatthaṃ eva



The Pali Atthakatha in Roman Character Volume 29 Page 206. http://84000.org/tipitaka/read/attha_page.php?book=29&page=206&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=4632&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=4632&pagebreak=1#p206


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]