ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 222.

Desanaṃ niṭṭhāpesīti ayamettha anupubbapadavaṇṇanā. 1- Sesaṃ vuttanayeneva
veditabbanti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      subhāsitasuttavaṇṇanā niṭṭhitā.
                         --------------
               4. Pūraḷāsasutta (sundarikabhāradvājasutta) vaṇṇanā
      evamme sutanti pūraḷāsasuttaṃ. 2- Kā uppatti? bhagavā pacchābhattakiccāvasāne
buddhacakkhunā lokaṃ olokento sundarikabhāradvājaṃ brāhmaṇaṃ arahattassa
upanissayasampannaṃ disvā "tattha mayi gate kathā pavattissati, tato kathāvasāne
dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī"ti ca
ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.
      Tattha evamme sutantiādi saṅgītikārakānaṃ vacanaṃ, kiṃjacco bhavantiādi
vacanaṃ tassa brāhmaṇassa, na brāhmaṇo nomhītiādi vacanaṃ 3- bhagavato. Taṃ
sabbampi samodhānetvā "pūraḷāsasuttan"ti vuccati. Tattha vuttasadisaṃ vuttanayeneva
veditabbaṃ, avuttaṃ vaṇṇayissāma, tañca kho uttānatthāni padāni anāmasantā.
Kosalesūti kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado
ruḷhisaddena "kosalā"ti vuccati. Tasmiṃ kosalesu janapade. Keci pana "yasmā
pubbe mahāpanādaṃ rājakumāraṃ nānā nāṭakādīni 4- disvā hasitamattampi 5-
akarontaṃ sutvā rājā āṇāpesi `yo mama puttaṃ hasāpeti, sabbābharaṇehi naṃ
@Footnote: 1 cha.Ma.,i. apubbapadavaṇṇanā  2 pāḷi. sundarikabhāradvājasuttaṃ
@3 cha.Ma. ayaṃ pāṭho na dissati  4 ka. nāṭakāni  5 cha.Ma.,i. sitamattampi



The Pali Atthakatha in Roman Character Volume 29 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=29&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=5001&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=5001&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]