ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 262.

Kena pana na parivasitabbaṃ? aggiyehi jaṭilehi, sākiyena jātiyā, liṅgaṃ
vijahitvā āgatena. Avijahitvā āgatopi ca yo maggaphalapaṭilābhāya hetusampanno
hoti, tādisova sabhiyo paribbājako, tasmā bhagavā "tava pana sabhiya titthiyavatta-
pūraṇatthāya parivāsakāraṇaṃ natthi, atthatthiko tvaṃ `maggaphalapaṭilābhāya
hetusampanno'ti viditaṃ etaṃ mayā"ti tassa pabbajjaṃ anujānanto āha "apica
mettha puggalavemattatā viditā"ti. Sabhiyo pana attano ādaraṃ dassento
āha "sace bhante"ti. Taṃ sabbaṃ aññañca tathārūpaṃ uttānatthattā pubbe
vuttanayattā ca idha na vaṇṇitaṃ, yato pubbe vaṇṇitānusāreneva veditabbanti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       sabhiyasuttavaṇṇanā niṭṭhitā.
                           -----------
                         7. Selasuttavaṇṇanā
      evamme sutanti  selasuttaṃ. Kā uppatti? ayamevassa 1- nidāne vuttā.
Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ
pana avuttaṃ, 2- taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Aṅguttarāpesūti
aṅgā eva so janapado, gaṅgāya pana yā uttarena āpo, tāsaṃ avidūrattā
"uttarāpo"tipi vuccati. Kataragaṅgāya uttarena yā āpoti? mahāmahīgaṅgāya.
      Tatrāyaṃ tassā nadiyā āvibhāvatthaṃ ādito pabhuti vaṇṇanā:- ayaṃ kira
jambudīpo dasasahassayojanappamāṇo. 3- Tattha catusahassayojanappamāṇo 3- padeso
udakena ajjhotthato "samuddo"ti saṅkhaṃ gato. Tisahassayojanappamāṇe manussā
@Footnote: 1 cha.Ma.,i. ayameva, yāssa  2 cha.Ma.,i. apubbaṃ  3 cha.Ma..... yojanaparimāṇo



The Pali Atthakatha in Roman Character Volume 29 Page 262. http://84000.org/tipitaka/read/attha_page.php?book=29&page=262&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=5907&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=5907&pagebreak=1#p262


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]