ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 284.

      [579] "bhikkhavo tisatā ime       tiṭṭhanti pañjalīkatā
            pāde vīra pasārehi        nāgā vandantu satthuno"ti
                   paramatthajotikāya khuddakaṭṭhakathāya
                       suttanipātaṭṭhakathāya
                     selasuttavaṇṇanā niṭṭhitā.
                        -----------
                      8. Sallasuttavaṇṇanā
      [580] Animittanti sallasuttaṃ. Kā uppatti? bhagavato kira upaṭṭhāko
eko upāsako, tassa putto kālamakāsi. So puttasokābhibhūto sattāhaṃ
nirāhāro ahosi. Taṃ anukampanto bhagavā tassa gharaṃ gantvā sokavinodanatthaṃ
idaṃ 1- suttamabhāsi.
      Tattha animittanti kiriyākāranimittavirahitaṃ. Yathā hi "yadā ahaṃ akkhiṃ
vā nikhaṇissāmi, bhamukaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ
avaharā"tiādīsu kiriyākāranimittaṃ atthi, na evaṃ jīvite. Na hi sakkā laddhuṃ
"yāvāhaṃ idaṃ vā idaṃ vā karomi, tāva tvaṃ jīva, mā miyyā"ti. Anaññātanti
ato eva na sakkā ekaṃsena aññātuṃ "ettakaṃ vā ettakaṃ vā kālaṃ
iminā jīvitabban"ti gatiyā āyupariyantavasena vā. Yathā hi cātumahārājikādīnaṃ
parimitaṃ āyu, na tathā maccānaṃ, evampi ekaṃsena anaññātaṃ.
      Kasiranti anekapaccayapaṭibaddhavuttibhāvato kicchaṃ, na sukhayāpanīyaṃ. Tathā hi
taṃ assāsapaṭibaddhañca passāsapaṭibaddhañca mahābhūtapaṭibaddhañca kabaḷīkārāhāra-
paṭibaddhañca usmāpaṭibaddhañca viññāṇapaṭibaddhañca. Anassasantopi hi na jīvati
@Footnote: 1 cha.Ma. imaṃ



The Pali Atthakatha in Roman Character Volume 29 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=29&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=6405&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=6405&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]