ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 290.

Anissito. Pappuyyāti pāpuṇitvā. Sesaṃ idha ito pubbe vuttattā
uttānatthameva, tasmā na vaṇṇitanti.
                    Paramatthajotikāya   khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       sallasuttavaṇṇanā niṭṭhitā.
                           -----------
                        9. Vāseṭṭhasuttavaṇṇanā
      evamme sutanti vāseṭṭhasuttaṃ. Kā uppatti? ayamevassa, 1- nidāne
vuttā. Atthavaṇṇanaṃ panassa vuttanayāni uttānatthāni ca padāni pariharantā
karissāma. Icchānaṅgalanti gāmassa 2- nāmaṃ. Brāhmaṇamahāsālānaṃ caṅkī tārukkho
todeyyoti vohāranāmametaṃ, pokkharasāti jāṇussoṇīti nemittikaṃ. 3- Tesu kira
eko himavantapasse pokkharaṇiyā padume nibbatto, aññataro tāpaso taṃ
padumaṃ gahetvā tattha sayitaṃ dārakaṃ disvā saṃvaḍḍhetvā rañño dassesi,
pokkhare sayitattā "pokkharasātī"ti cassa nāmaṃ akāsi. Ekassa ṭhānantaraṃ
nemittikaṃ. Tena kira jāṇussoṇināmakaṃ purohitaṭṭhānaṃ laddhaṃ, so teneva
paññāyi.
      Te sabbepi aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā
kasmā icchānaṅgale paṭivasantīti ce 4-? vedajjhāyanaparivīmaṃsanatthaṃ. Tena kira
samayena kosalajanapade vedakā brāhmaṇā vedānaṃ sajjhāyakaraṇatthañca
atthūpaparikkhaṇatthañca tasmiṃyeva gāme sannipatanti. Tena tepi 5- antarantarā
attano bhogagāmato āgamma tattha paṭivasanti.
@Footnote: 1 cha.Ma.,i. ayameva, yāssa  2 Ma. icchānaṅgalanti nigamassa, cha. icchānaṅgaloti
@gāmassa  3 ka. nemittakaṃ  4 cha.Ma. ayaṃ saddo na dissati  5 ka. keci



The Pali Atthakatha in Roman Character Volume 29 Page 290. http://84000.org/tipitaka/read/attha_page.php?book=29&page=290&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=6535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=6535&pagebreak=1#p290


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]