ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 303.

Sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ
vuttanayamevāti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      vāseṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
                       10. Kokālikasuttavaṇṇanā
      evamme suttanti kokālikasuttaṃ. Kā uppatti? imassa suttassa uppatti
atthavaṇṇanāyameva 1- āvibhavissati. Atthavaṇṇanāya cassa evamme sutantiādi
vuttanayameva. Atha kho kokālikoti ettha pana ko ayaṃ kokāliko, kasmā ca
upasaṅkamīti? vuccate:- ayaṃ kira kokālikaraṭṭhe 2- kokālikanagare
kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāreyeva paṭivasati
"cūḷakokāliko"ti nāmena, na devadattasisso. So hi brāhmaṇaputto
"mahākokāliko"ti paññāyi.
      Bhagavati kira sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi
saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā
te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā
taṃ vihāraṃ agamaṃsu. Tattha te kokālikena saddhiṃ sammoditvā taṃ āhaṃsu "āvuso
mayaṃ idha temāsaṃ vasissāma, mā kassaci āroceyyāsī"ti. So "sādhū"ti
paṭissuṇitvā temāse atīte itaradivasaṃ pageva nagaraṃ pavisitvā ārocesi
"tumhe aggasāvake idhāgantvā vasamāne na jānittha, na te koci paccayenāpi
@Footnote: 1 ka. suttavaṇṇanāyameva  2 Sī.,i. kokāliraṭṭhe. sā.pa. 1/181/205-8,
@nano.pū. 3/89/362-6



The Pali Atthakatha in Roman Character Volume 29 Page 303. http://84000.org/tipitaka/read/attha_page.php?book=29&page=303&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=6824&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=6824&pagebreak=1#p303


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]