ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 313.

Khuradhārā 1- paṭipāṭiyā ṭhapitā viya tiṭṭhati, 2- tena sā "tiṇhadhārā khuradhārā"ti
vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ
upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho.
      [681] Sāmā sabalāti etaṃ parato "soṇā"ti iminā yojetabbaṃ.
Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti. Kākolagaṇāti
kaṇhakākagaṇā. Paṭigiddhāti suṭṭhu sañjātagedhā hutvā, "mahāgijjhā"ti eke.
Kulalāti kulalapakkhino, "senānametaṃ nāman"ti eke. Vāyasāti akaṇhā
kākā. Idampi devadūte avuttakammakaraṇaṃ. Tattha vuttānipi pana kānici 3-
idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti
veditabbāni.
      [682] Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto "kicchā
vatāyan"ti gāthamāha. Tassattho:- kicchā vata idha narake nānappakārakammakaraṇabhedā
vutti, yaṃ jano passati 4- kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā
vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena
kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya,
na pamajjeyyaṃ, 5- muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā.
Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca
suviññeyyāneva, tasmā anupadavaṇṇanā na katāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      kokālikasuttavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. khurā  2 cha.Ma. tiṭṭhanti  3 ka. panetāni
@4 cha.Ma. phusati  5 cha.Ma.,i. na pamajje



The Pali Atthakatha in Roman Character Volume 29 Page 313. http://84000.org/tipitaka/read/attha_page.php?book=29&page=313&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=7054&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=7054&pagebreak=1#p313


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]