ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 344.

Arahati, yaṃ padaṃ catutthena ariyamaggena sammadaññāya anantarameva anāsavā
hutvā kilesaparinibbānena parinibbanti, sammadaññāya vā anāsavā hutvā
ante anupādisesāya nibbānadhātuyā parinibbantīti arahattanikūṭena desanaṃ
niṭṭhāpesi.
      Attamanāti tuṭṭhamanā. Abhinandunti abhinandiṃsu. Imasmiñca pana
veyyākaraṇasminti imasmiṃ soḷasame veyyākaraṇe. Bhaññamāneti bhaṇiyamāne. Sesaṃ
pākaṭameva.
      Evaṃ sabbesupi soḷasasu veyyākaraṇesu saṭṭhimatte saṭṭhimatte katvā
saṭṭhiadhikānaṃ navannaṃ bhikkhusatānaṃ anupādāya āsavehi cittāni vimucciṃsu,
soḷasakkhattuṃ cattāri cattāri katvā catusaṭṭhisaccānettha veneyyavasena 1-
nānappakārato desitānīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                   dvayatānupassanāsuttavaṇṇanā niṭṭhitā.
                 Niṭṭhito ca tatiyo vaggo atthavaṇṇanānayato,
                         nāmena mahāvaggoti.
                         --------------
@Footnote: 1 ka. veyyākaraṇavasena



The Pali Atthakatha in Roman Character Volume 29 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=29&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=7750&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=7750&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]