ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 358.

Bhavesu pakappitā diṭṭhi natthi, so tassā diṭṭhiyā abhāvena, yāya ca attanā
kataṃ pāpakammaṃ paṭicchādentā titthiyā māyāya mānena vā etaṃ agatiṃ gacchanti,
tampi māyañca mānañca pahāya dhono rāgādidosānaṃ kena gaccheyya,
diṭṭhadhamme samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo
so, so hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayoti.
      [794] Yo vā 1- pana tesaṃ dvinnaṃ bhāvena upayo hoti, so upayo
hi .pe. Diṭṭhimidheva sabbanti. Tattha upayoti taṇhādiṭṭhinissito. Dhammesu
upeti vādanti "ratto"ti vā "duṭṭho"ti vā evaṃ tesu tesu dhammesu upeti
vādaṃ. Anūpayaṃ kena kathaṃ vadeyyāti taṇhādiṭṭhipahānena anūpayaṃ khīṇāsavaṃ kena
rāgena vā dosena vā kathaṃ "ratto"ti vā "duṭṭho"ti vā vadeyya, evaṃ
anupavādova 2- so kiṃ titthiyā viya katapaṭicchādako bhavissatīti adhippāyo, attaṃ
nirattaṃ 3- na hi tassa atthīti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi,
gahaṇaṃ muñcanaṃ vāpi attanirattasaññitaṃ natthi. Kiṃkāraṇaṃ natthīti ce? adhosi
so diṭṭhimidheva sabbaṃ, yasmā so idheva attabhāve ñāṇavātena sabbaṃ diṭṭhigataṃ
adhosi pajahi vinodesīti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā
attamano bhagavantaṃ abhivādetvā pakkāmīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      duṭṭhaṭṭhakasuttavaṇṇanā niṭṭhitā.
                      --------------------
@Footnote: 1 vā-saddo na dissati  2 cha.Ma.,i. anupavajjo ca  3 cha.Ma. attā nirattā



The Pali Atthakatha in Roman Character Volume 29 Page 358. http://84000.org/tipitaka/read/attha_page.php?book=29&page=358&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8056&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8056&pagebreak=1#p358


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]