ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 364.

Vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci
vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti.
      [801] Na kappayantīti gāthāya sambandho attho ca:- kiñca bhiyyo?
Te hi tādisā santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti na
purekkharonti, paramatthaaccantasuddhiadhigatattā anaccantasuddhiṃyeva
akiriyasassatadiṭṭhiṃ accantasuddhīti na te vadanti. Ādānaganthaṃ gathitaṃ visajjāti
catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ
ariyamaggasatthena visajja chinditvā. Sesaṃ pākaṭameva.
      [802] Sīmātigoti gāthā 1- ekapuggalādhiṭṭhānāya desanāya vuttā.
Pubbasadiso eva panassā sambandho, so eva atthavaṇṇanāya saddhiṃ veditabbo:-
kiñca bhiyyo so īdiso bhūripañño catunnaṃ kilesasīmānaṃ atītattā sīmātigo
bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi paracittapubbenivāsañāṇehi
ñatvā vā maṃsacakkhudibbacakkhūhi disvā vā kiñci samuggahitaṃ,
abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī, rūpārūparāgābhāvato
na virāgaratto. Yato evaṃvidhassa "idaṃ paran"ti kiñci idha uggahitaṃ
natthīti arahattanikūṭena desanaṃ niṭṭhāpesi.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      suddhaṭṭhakasuttavaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 ka. bhagavatā



The Pali Atthakatha in Roman Character Volume 29 Page 364. http://84000.org/tipitaka/read/attha_page.php?book=29&page=364&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8183&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8183&pagebreak=1#p364


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]