ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 371.

      [818-20] Idāni yo "attānaṃ bhavane na dassaye"ti evaṃ khīṇāsavo
kathito, 1- tassa vaṇṇabhaṇanatthaṃ ito parā tisso gāthāyo āha. Tattha
sabbatthāti dvādasasu āyatanesu. Yadidaṃ diṭṭhasutaṃ mutesu vāti ettha pana
yadidaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu evaṃ muni na upalimpatīti
evaṃ sambandho veditabbo. Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ
mutesu vāti atrāpi yadidaṃ diṭṭhasutaṃ, tena vatthunā na maññati, mutesu vā
dhammesu na maññatīti evameva sambandho veditabbo. Na hi so rajjati no
virajjatīti bālaputhujjanā viya na rajjati, kalyāṇaputhujjanā sekkhā viya na
virajjati, rāgassa pana khīṇattā "virāgo"tveva 2- saṅkhayaṃ 3- gacchatīti. Sesaṃ
sabbattha pākaṭamevāti. Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo
ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       jarāsuttavaṇṇanā niṭṭhitā.
                      --------------------
                      7. Tissametteyyasuttavaṇṇanā
      [821] Methunamanuyuttassāti tissametteyyasuttaṃ. Kā uppatti? bhagavati
kira sāvatthiyaṃ viharante tissametteyyā nāma dve sahāyā sāvatthiṃ agamaṃsu.
Te sāyanhasamayaṃ mahājanaṃ jetavanābhimukhaṃ gacchantaṃ disvā "kuhiṃ gacchathā"ti 4-
pucchiṃsu. Tato tehi "buddho loke uppanno, bahujanahitāya dhammaṃ deseti,
taṃ sotuṃ jetavanaṃ gacchāmā"ti vutte "mayampi sossāmā"ti agamaṃsu. Te
@Footnote: 1 cha.Ma.,i. vibhāvito  2 ka. virattotveva
@3 cha.Ma.,i. saṅkhaṃ  4 ka. kuhiṃ gatāti



The Pali Atthakatha in Roman Character Volume 29 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=29&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8337&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8337&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]