ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 380.

Gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ uṇṇatiṃ "vighātabhūmī"ti
abujjhamāno mānañca atimānañca vadatiyeva.
      [838] Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto
"sūro"ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti 1-
vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto
eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so, tena palehīti
yena so tuyhaṃ paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yudhāyāti
yaṃ pana idaṃ kilesajātaṃ  yuddhāya siyā, taṃ etaṃ pubbeva natthi, bodhimūleyeva
pahīnanti dasseti. Sesagāthā pākaṭasambandhāyeva.
      [839-40] Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārako.
Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethoti paṭimallaṃ kiṃ labhissasi. Pasūrāti
taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi.
      [841] Pavitakkanti "jayo nu kho idha 2- me bhavissatī"tiādīni
vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ
samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthukādayo viya sīhādīhi, dhonena
saha yugaṃ gahetvā ekaṃ padampi sampayātuṃ yugaggāhameva vā sampādetuṃ na
sakkhissasīti. Sesaṃ sabbattha pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       pasūrasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 ka. ghaṭamaggenāti  2 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 29 Page 380. http://84000.org/tipitaka/read/attha_page.php?book=29&page=380&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8539&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8539&pagebreak=1#p380


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]