ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 399.

Natthikaissarakāraṇaniyatādibhede sake āyatane "idameva saccan"ti daḷhaṃ vadāno kaṃ paraṃ
ettha diṭṭhigate "bālo"ti saha dhammena passeyya, nanu sabbopi tassa matena
paṇḍito eva supaṭipanno eva  ca. Evaṃ sante ca sayameva so
medhagamāvaheyya 1- paraṃ vadaṃ bālamasuddhidhammaṃ, 2- sopi paraṃ "bālo ca asuddhidhammo
ca ayan"ti vadanto attanova kalahaṃ āvaheyya. Kasmā? yasmā sabbopi tassa
matena paṇḍito eva supaṭipannoyeva ca.
      [901] Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ sa 3-
lokasmiṃ vivādameti, diṭṭhiyaṃ ṭhatvā sayañca satthārādīni nimminitvā so
bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena
hitvāna sabbāni vinicchayāni na medhagaṃ kurute 4- jantu loketi arahattanikūṭena
desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo
ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      cūḷabyūhasuttavaṇṇanā niṭṭhitā.
                      ---------------------
                      13. Mahābyūhasuttavaṇṇanā 5-
      [902] Ye kecimeti mahābyūhasuttaṃ. Kā uppatti? idampi tasmiṃyeva
mahāsamaye "kinnu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva
labhanti, udāhu pasaṃsampī"ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ
purimanayeneva 6- nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti
anu ānayanti, punappunaṃ āharanti.
@Footnote: 1 ka. medhagaṃ āvaheyya  2 ka. bālaṃ asuddhidhammaṃ, Sī. bālaṃ asuddhadhammaṃ 3 ka. so
@4 cha.Ma. kubbati  5 ka. mahāviyūha...  6 cha.Ma. purimanayena



The Pali Atthakatha in Roman Character Volume 29 Page 399. http://84000.org/tipitaka/read/attha_page.php?book=29&page=399&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8971&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8971&pagebreak=1#p399


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]