ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 410.

Nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi,
desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       tuvaṭakasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       15. Attadaṇḍasuttavaṇṇanā
      [942] Attadaṇḍā bhayaṃ jātanti attadaṇḍasuttaṃ. Kā uppatti?
yo so sammāparibbājanīyasuttassa uppattiyaṃ vuccamānāya sākiyakoliyānaṃ udakaṃ
paṭicca kalaho saṃvaṇṇito, 1- taṃ ñatvā bhagavā "ñātakā kalahaṃ karonti, handa
ne vāressāmī"ti dvinnaṃ senānaṃ majjhe ṭhatvā imaṃ suttamabhāsi.
      Tattha paṭhamagāthāyattho:- yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā
bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ,
evaṃ santepi janaṃ passatha medhagaṃ, 2- imaṃ sākiyādijanaṃ passatha aññamaññaṃ
medhagaṃ hiṃsakaṃ bādhakanti. Evantaṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā
attano sammāpaṭipattidassanena tassa saṃvegaṃ janetuṃ āha  "saṃvegaṃ kittayissāmi,
yathā saṃvijitaṃ mayā"ti, pubbe bodhisatteneva satāti adhippāyo.
      [943] Idāni yathānena saṃvijitaṃ, pakāraṃ dassento "phandamānan"ti-
ādimāha. Tattha phandamānanti taṇhādīhi 3- kampamānaṃ. Appodaketi appaudake.
Aññamaññehi byāruddhe disvāti nānāsatte ca 4- aññamaññehi saddhiṃ
viruddhe disvā. Maṃ bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ.
@Footnote: 1 cha.Ma.,i. vaṇṇito  2 Sī.,i. medhakaṃ
@3 ka. taṇhādiṭṭhīhi  4 ka. nānāmacceva



The Pali Atthakatha in Roman Character Volume 29 Page 410. http://84000.org/tipitaka/read/attha_page.php?book=29&page=410&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9217&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9217&pagebreak=1#p410


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]