ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 44.

Mayhaṃ pūjāviseso neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena,
apica kho appamattakapariccāgānubhāvena nibbatto"ti. Dhammakathāpariyosāne imaṃ
gāthamabhāsi:-
            "mattāsukhapariccāgā     passe ce vipulaṃ sukhaṃ
            caje mattāsukhaṃ dhīro     sampassaṃ vipulaṃ sukhan"ti. 1-
                Paramatthajotikāya khuddakaṭṭhakathāya
                     suttanipātaṭṭhakathāya
                   ratanasuttavaṇṇanā niṭṭhitā.
                   -----------------
                   2. Āmagandhasuttavaṇṇanā
         sāmākaciṅgūlakacīnakāni cāti āmagandhasuttaṃ, kā uppatti? anuppanne
bhagavati āmagandho nāma brāhmaṇo pañcahi māṇavakasatehi saddhiṃ tāpasapabbajjaṃ
pabbajitvā himavantaṃ pavisitvā pabbatantare assamapadaṃ 2- kārāpetvā
vanamūlaphalāhāro hutvā tattha paṭivasati, na kadāci macchamaṃsaṃ khādati. Atha tesaṃ
tāpasānaṃ loṇambilādīni aparibhuñjantānaṃ paṇḍurogo uppajji, tato te
"loṇambilādisevanatthāya manussapathaṃ gacchāmā"ti paccantagāmaṃ  sampattā. Tattha
manussā te disvā 3- tesu pasīditvā nimantetvā bhojesuṃ, katabhattakiccānaṃ
nesaṃ mañcapīṭhaparibhogabhājanapādamakkhanādīni upanetvā "ettha bhante vasatha, mā
ukkaṇṭhitthā"ti vasanaṭṭhānaṃ dassetvā pakkamiṃsu. Dutiyadivasepi 4- nesaṃ dānaṃ
datvā puna gharapaṭipāṭiyā ekekadivasaṃ dānamadaṃsu. Tāpasā catumāsaṃ tattha
@Footnote: 1 khu.dha. 25/290/67  2 cha.Ma.,i. assamaṃ
@3 cha.Ma. te disvāti na dissati  4 i. dutiyadivase cāpi



The Pali Atthakatha in Roman Character Volume 29 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=29&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=976&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=976&pagebreak=1#p44


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]