ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 440.

      [1066] Idāni taṃ bhagavā "addhā hi pahāsi dukkhan"ti evaṃ tena
brāhmaṇena viditopi attānaṃ anupanetvāva pahīnadukkhena puggalena ovadanto
"yaṃ brāhmaṇan"ti gāthamāha. Tassattho:- yaṃ tvaṃ abhijānanto "ayaṃ
bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvena akiñcano,
kāmesu ca bhavesu ca asattattā kāmabhave asatto"ti jaññā jāneyyāsi,
addhā hi so imaṃ oghaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.
      [1067] Kiñca bhiyyo:- vidvā ca yoti 1- gāthā. Tattha idhāti
imasmiṃ sāsane, attabhāve vā. Visajjāti vossajjitvā. Sesaṃ sabbattha
pākaṭameva.
      Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      mettagusuttavaṇṇanā niṭṭhitā.
                         --------------
                         5. Dhotakasuttavaṇṇanā
      [1068-9] Pucchāmi tanti dhotakasuttaṃ. Tattha vācābhikaṅkhāmīti vācaṃ
abhikaṅkhāmi. Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya
adhisīlādīni sikkheyya. Itoti mama mukhato.
      [1070] Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno
kathaṃkathāpamokkhaṃ yācanto "passāmahan"ti gāthamāha. Tattha passāmahaṃ
@Footnote: 1 Sī.,ka. soti



The Pali Atthakatha in Roman Character Volume 29 Page 440. http://84000.org/tipitaka/read/attha_page.php?book=29&page=440&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9898&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9898&pagebreak=1#p440


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]