ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 441.

Devamanussaloketi passāmi ahaṃ devamanussaloke. Taṃ taṃ namassāmīti taṃ evarūpaṃ
namassāmi. Pamuñcāti pamocehi.
      [1071] Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena
dassento "nāhan"ti gāthamāha. Tattha nāhaṃ sahissāmīti 1- ahaṃ na sahissāmi
na sakkhissāmi, 2- na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ.
Kathaṃkathinti sakaṅkhaṃ. Taresīti tareyyāsi.
      [1072-5] Evaṃ vutte attamanataro dhotako taṃ bhagavantaṃ abhitthavamāno
anusāsaniṃ yācanto "anusāsa brahme"ti gāthamāha. Tattha brahmāti
seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha "anusāsa brahme"ti. Vivekadhammanti
sabbasaṅkhāravivekanibbānadhammaṃ. Abyāpajjamānoti nānappakārataṃ anāpajjamāno.
Idheva santoti idheva samāno. Asitoti anissito. Ito parā dve gāthā
mettagusutte vuttanayā eva. Kevalañhi tattha dhammaṃ, idha santinti ayaṃ viseso.
Tatiyagāthāyapi pubbaḍḍhaṃ tattha vuttanayameva. Aparaddhe saṅgoti sajjanaṭṭhānaṃ,
laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       dhotakasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. gamissāmīti  2 ka. ahaṃ nāgamissāmi na sikkhāmi



The Pali Atthakatha in Roman Character Volume 29 Page 441. http://84000.org/tipitaka/read/attha_page.php?book=29&page=441&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9920&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9920&pagebreak=1#p441


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]