ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 444.

      [1083] Athassa bhagavā tathā avattabbataṃ dassento "atthaṅgatassā"ti
gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti
rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu
dhammesūti sabbesu khandhādidhammesu. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       upasīvasuttavaṇṇanā niṭṭhitā.
                         ---------------
                         7. Nandasuttavaṇṇanā
      [1084-5] Santi loketi nandasuttaṃ. Tattha paṭhamagāthāyattho:- loke
khattiyādayo janā ājīvakanigaṇṭhādike sandhāya "santi munayo"ti vadanti,
tayidaṃ 1- kathaṃsūti kinnu kho te samāpattiñāṇādinā ñāṇena uppannattā
ñāṇūpapannaṃ muniṃ no vadanti, 2- evaṃvidhaṃ nu vadanti, udāhu ve nānappakārena 3-
lūkhajīvitasaṅkhātena jīvitenūpapannanti. Athassa bhagavā tadubhayampi
paṭikkhipitvā muniṃ dassento "na diṭṭhiyā"ti gāthamāha.
      [1086-7] Idāni "diṭṭhādīhi suddhī"ti vadantānaṃ vāde kaṅkhāpahānatthaṃ
"ye kecime"ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādinā. Tattha
yatā 4- carantāti tattha sakkāyadiṭṭhiyā guttā viharantā. Athassa tathā
suddhiabhāvaṃ dīpento bhagavā dutiyaṃ gāthamāha.
@Footnote: 1 ka. tadidaṃ  2 cha.Ma. no muniṃ vadanti
@3 cha.Ma.,i. nānappakārakena  4 ka. yathā



The Pali Atthakatha in Roman Character Volume 29 Page 444. http://84000.org/tipitaka/read/attha_page.php?book=29&page=444&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9985&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9985&pagebreak=1#p444


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]