ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 445.

      [1088-90] Evaṃ "nātariṃsū"ti sutvā idāni yo atāri, taṃ sotukāmo
"ye kecime"ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe
dassento tatiyaṃ 1- gāthamāha. Tattha nivutāti ovuṭā pariyonaddhā. Yesīdhāti
yesu idha. Ettha suiti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi
taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva.
      Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne
pana nando bhagavato bhāsitaṃ abhinandamāno "etābhinandāmī"ti gāthamāha. Idhāpi
ca pubbe vuttasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       nandasuttavaṇṇanā niṭṭhitā.
                          -------------
                         8. Hemakasuttavaṇṇanā
      [1091-4] Ye me pubbeti hemakasuttaṃ. Tattha ye me pubbe
viyākaṃsūti ye bāvariādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti
gotamasāsanā pubbataraṃ. Sabbantaṃ takkavaḍḍhananti sabbantaṃ kāmavitakkādivaḍḍhanaṃ.
Taṇhānigghātananti taṇhāvināsanaṃ. Athassa bhagavā taṃ dhammaṃ 2- ācikkhanto
"idhā"ti gāthādvayamāha.  tattha etadaññāya ye satāti etaṃ nibbānapadamaccutaṃ
"sabbe saṅkhārā aniccā"tiādinā nayena vipassantā anupubbena jānitvā
ye kāyānupassanāsatiādīhi satā. Diṭṭhadhammābhinibbutāti viditadhammattā
diṭṭhadhammattā 3- rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭameva.
@Footnote: 1 ka. dutiyaṃ  2 Sī.,i. tathā dhamme  3 ka. diṭṭhadhammā



The Pali Atthakatha in Roman Character Volume 29 Page 445. http://84000.org/tipitaka/read/attha_page.php?book=29&page=445&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=10008&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=10008&pagebreak=1#p445


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]