ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 446.

      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       hemakasuttavaṇṇanā niṭṭhitā.
                         --------------
                        9. Todeyyasuttavaṇṇanā
      [1095] Yasmiṃ kāmāti todeyyasuttaṃ. Tattha vimokkho tassa kīdisoti
tassa kīdiso vimokkho icchitabboti pucchati. Idāni tassa aññavimokkhābhāvaṃ 1-
dassento bhagavā dutiyaṃ gāthamāha. Tattha vimokkho tassa nāparoti tassa
añño vimokkho natthi.
      [1097-8] Evaṃ "taṇhakkhayo eva vimokkho"ti vuttepi tamatthaṃ
asallakkhento "nirāsaso so uda āsasāno"ti puna taṃ pucchati. Tattha
uda paññakappīti udāhu samāpattiñāṇādinā ñāṇena taṇhākappaṃ diṭṭhikappaṃ
vā kappayati. Athassa bhagavā taṃ ācikkhanto dutiyaṃ gāthamāha. Tattha kāmabhaveti
kāme ca bhave ca. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      todeyyasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 ka. avimokkhabhāvaṃ



The Pali Atthakatha in Roman Character Volume 29 Page 446. http://84000.org/tipitaka/read/attha_page.php?book=29&page=446&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=10030&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=10030&pagebreak=1#p446


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]