ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 453.

Tenāha "dvāhaṃ sakkaṃ apucchissan"ti. Yāvatatiyañca devīsi, byākarotīti me
sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho
byākarotīti evamme sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha
"byākarotīti me sutan"ti.
      [1124] Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso.
Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto, "brahmaloko
sadevako"ti etaṃ vā "sadevake loke"tiādinayadassanamattaṃ, tena sabbopi
tathā vuttappakāro loko veditabbo.
      [1125] Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa
lokassa ajjhāsayādhimuttigatiparāyanādīni passituṃ samatthanti dasseti.
      [1126] Suññato lokaṃ avekkhassūti avasiyapavattasallakkhaṇavasena vā
tucchasaṅkhārasamanupassanāvasena vāti dvīhi kāraṇehi suññato lokaṃ passa,
attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvāva. 1- Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                     mogharājasuttavaṇṇanā  niṭṭhitā.
                         ---------------
                        16. Piṅgiyasuttavaṇṇanā
      [1127] Jiṇṇohamasmīti piṅgiyasuttaṃ. Tattha jiṇṇohamasmi abalo
vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca
@Footnote: 1 cha.Ma. uddharitvā, i. uttaritvā



The Pali Atthakatha in Roman Character Volume 29 Page 453. http://84000.org/tipitaka/read/attha_page.php?book=29&page=453&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=10181&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=10181&pagebreak=1#p453


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]