ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 461.

         Tāva tiṭṭhatu lokasmiṃ            lokanittharaṇesinaṃ
         dassentī kulaputtānaṃ            nayaṃ paññāya suddhiyā. 1-
         Yāva buddhoti nāmampi           suddhacittassa tādino
         lokamhi lokajeṭṭhassa           pavattati mahesinoti.
2- Buddhaguṇodadhimahattasattasattā bhavantu sukhitā visadā averā kāyo arogo
paridhāvataṃ mato jighañño sabbo jano samudayoti khayaṃ yathāhaṃ uppādabhaṅgakkhaṇamajjhagatā
aniccā khandhā rajorāgabhayādinā nāgarukkhā māyā marīci kadaliva
asārakā attattaniyarahitā avasāmanattā evaṃ vivāyatī sukhena bhavattayena
dantena kāyavacīmanotena hitvā alokavidhapāpagati aniṭṭhaṃ seṭṭhagatinti. Samudayātu
sivañca antevāsīti. 2-
                      Suttanipātatthavaṇṇanā niṭṭhitā.
                         --------------


The Pali Atthakatha in Roman Character Volume 29 Page 461. http://84000.org/tipitaka/read/attha_page.php?book=29&page=461&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=10348&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=10348&pagebreak=1#p461


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]